सर्व आरत्या व स्तोत्रे




|| शिव आरती ||
ओम जय गंगाधर हर| शिव जय गिरिजाधीश, शिव जय गौरीनाथ|
त्वं मां पालय नित्यं, त्वं मां पालय शंभो, कृपया जगदीश| ओम हर हर हर महादेव || धृ ||
कैलासे गिरिशिखरे कल्पद्रुमविपिने, शिव कल्पद्रुमविपिने, गुंजति मधुकर पुंजे (२),कुंजवने गहने|
कोकिल कूजति खेलति हंसावलिललिता, शिव हंसा वलिललिता| रचयति कलाकलापं (२), नृत्यति मुदसहिता, ओम हर हर हर महादेव || १||
तस्मिंल्ललितसुदेशे शालामणिरचिता, शिव शालामणिरचिता| तन्मध्ये हरनिकटे (२), गौरीमुदसहिता|
क्रीडां रचयति भूषां रंजितनिजमीशं, शिव रंजितनिजमीशं| इन्द्रादिक सुरसेवित, ब्रम्हादिक सुरसेवित (२) प्रणमति ते शीर्षम, ओम हर हर हर महादेव|| २||
विबुधवधूर्बहु नृत्यति हृदये मुदसहिता, शिव हृदये मुदसहिता| किन्नरगानं कुरुते (२), सप्तस्वरसहिता| धिनकत थै थै धिनकत मृदंग वादयते, शिव मृदंग वादयते| क्वण क्वण ललिता वेणु (२), र्मधुरं नादयते,
ओम हर हर हर महादेव|| ३||
रुणु रुणु चरणे रचयति नूपुरमुज्वलितं, शिव नूपुरमुज्वलितं| चक्रावर्ते भ्रमयति (२), कुरुते तां धिक ताम|
तां तां लुपचुप तालं नादयते, शिव तालं नादयते| अंगुष्ठांगुलिनादं (२), लास्यकतां कुरुते,
ओम हर हर हर महादेव|| ४||
कर्पुरद्युतिगौरं पंचाननसहितं, शिव पंचाननसहितं| त्रिनयनशशिधरमौलि: (२),विषधरंकण्ठयुतम| सुन्दरजटाकलापं पावकयुतभालं शिव पावकयुतभालं| डमरुत्रिशुलपिनाकं (२), करधृतनृकपालं,
ओम हर हर हर महादेव || ५||
शंखनिनादं कृत्वा झल्लरि नादयते, शिव झल्लरि नादयते| नीराजयते ब्रम्हा, नीराजयते विष्णुर्वेदऋचां पठते| इति मृदुचरणसरोजं हृत्कमले धृत्वा, शिव हृत्कमले धृत्वा| अवलोकयति महेशं, अवलोकयति सुरेशं, ईशम अभिनत्वा| ओम हर हर हर महादेव|| ६||
रुण्डै: रचयति मालां पन्नगमुपवीतं, शिव पन्नगमुपवीतं| वामविभागे गिरिजा, वामविभागे गौरी रुपमतिललितम| सुन्दरसकलशरीरे कृतभस्माभरणं, शिवकृतभस्माभरणं| इति वृषभध्वजरुपं, हरशिवशंकररुपं, तापत्रयहरणं, ओम हर हर हर महादेव || ७||
ध्यानं आरति समये हृदये इति कृत्वा, शिव हृदये इति कृत्वा| रामं त्रिजटानाथं (२), ईशम अभिनत्वा| संगीतमेवं प्रतिदिनपठनं यः कुरुते, शिव पठनं यः कुरुते| शिवसायुज्यं गच्छति (२), भक्त्या यः श्रुणुते|
ओम हर हर हर महादेव || ८||
ओम जय गंगाधर हर, शिव जय गिरिजाधीश, शिव जय गौरीनाथ| त्वं मां पालय नित्यं, त्वं मां पालय शम्भो, कृपया जगदीश| ओम हर हर हर महादेव ||





 शिवषडाक्षर स्त्रोत्र !!
ॐकार बिंदू संयुक्तम् नित्यम् ध्यायन्ति योगिनः।
कामदं मोक्षदं चैव ॐकाराय नमो नमः॥
नमन्ति ऋषयो देवो नमन्त्य सरसन्गणा।
नर नमन्ति देवेष नाकार्य नमो नमः॥
महादेवम् महात्मानम् महाध्यानं परायणम्।
महापाप हरं देवम् मकराय नमो नमः॥
शिवम् शन्तम जगन्नाथम् लोकनुग्रःअकारकं।
शिवमेक पदम् नित्यं शिकाराय नमो नमः॥
वाहनम् वृषभो यस्य वासुकी कण्ठभूषणं।
वामे शक्तिधरं देवम् वकाराय नमो नमः॥
यत्र यत्र स्थितो देवाः सर्वव्यापि महेश्वरः।
यो गुरु सर्वदेवानां यकाराय नमो नमः॥
नमः शिवाय नमो नमः। ॐ नमः शिवाय नमो नमः।
ॐ नमः शिवाय नमो नमः॥



श्री लिंगाष्टकः
ब्रह्ममुरारी सुरार्चित लिंङगं |
निर्मल भासित शोभित लिंङगं ||
जन्मज दुःख विनाशक लिंङगं |
तत् प्रणमामि सदाशिव लिंङगं || १ ||
देवमुनि प्रवारार्चित लिंङगं |
कामदहन करुणाकर लिंङगं ||
रावण दर्प विनाशक लिंङगं |
तत् प्रणमामि सदाशिव लिंङगं || २ ||
सर्व सुगंध सुलेपित लिंङगं |
बुद्धी विवर्धन कारण लिंङगं ||
सिद्ध सुरासुर वंदित लिंङगं |
तत् प्रणमामि सदाशिव लिंङगं || ३ ||
कनक महामणि भूषित लिंङगं |
फणिपती वेष्टित शोभित लिंङगं ||
दक्ष सुयज्ञ निनाषन लिंङगं |
तत् प्रणमामि सदाशिव लिंङगं || ४ ||
कुंकुम चंदन लेपित लिंङगं |
पंकज हार सुशोभित लिंङगं ||
संचित पाप विनाशक लिंङगं |
तत् प्रणमामि सदाशिव लिंङगं || ५ ||
देवागणार्चित सेवित लिंङगं |
भावै-र्भक्तिभिरेव च लिंङगं ||
दिनकर कोटी प्रभाकर लिंङगं |
तत् प्रणमामि सदाशिव लिंङगं || ६ ||
अष्टोदलोपरीवेष्टित लिंङगं |
सर्वसमुद्भव कारण लिंङगं ||
अष्टदरिद्र विनाषन लिंङगं |
तत् प्रणमामि सदाशिव लिंङगं || ७ ||
सुरगुरु सुरवर पूजित लिंङगं |
सुरवन पुष्प सदार्चित लिंङगं ||
परात्पर परामात्मक लिंङगं |
तत् प्रणमामि सदाशिव लिंङगं || ८ ||
लिंङगाष्टकमिदं पुण्यं य: पठेश्शिव संनिधौ |
शिवलोकमवाप्नोती शिवेन सह मोदिते ||
श्री शिव मानस पूजा
रत्ने: कल्पितमासनं हिमजलै:स्नानंच दिव्यांम्बरं ।
नानारत्नविभूषितं मृगमदामोदाकितं चंदनं ।
जातीचम्पकबिल्वपत्ररचितं पुष्पं च धूपं तथा ।
दिपं देव दयानिधे पशुपते हृत्कल्पितं गृह्यताम ॥१॥
सौवर्णे मणिखण्ड रत्न रचिते पत्रे घृतं पायसं ।
भक्ष्यं पंचविधं पयोदधियुतंरंम्भाफलं पानकम् ।
शाकानामयुतं जलं रूचिकरं कर्पूरखण्डोज्ज्वलं ।
ताम्बूलं मनसा मया विरचितं भक्त्या प्रभोस्बीकुरू ॥२॥
छत्रं चामरयोर्युगंव्यजनकं चादर्शकं निर्मलं ।
वीणाभेरिमृदड्ग.का हलकला गीतं च नृत्यं तथा ।
साष्टाड्ग प्रणति:स्तुतिर्बहुविधा ह्येतत्समत्सं मया।
संकंल्पेन समर्पितं तव विभो पूजा गृहाण प्रभो ॥३॥
आत्मात्वं गिरिजा मति: सहचरा: प्राणा:शरीरं गृहं ।
पूजा ते विषयोपभोगरचना निद्रा: समाधिस्थिती: ।
संचार पदयो: प्रदक्षिणविधी: स्तोत्राणि सर्वा गिरो ।
यद्यत्कर्म करोमि तत्तदखिलं शंभो तवाराधनम ॥४॥
करचरणकृतं वाक्कायजं कर्मजं वा । श्रवणनयनंजंवामानसंवापराधम ॥
विहितमविहितं वा सर्वमेतत्क्षमस्व जय जय करुणाब्धे ॥

|| भगवान शिव प्रात: स्मरण स्तोत्र ||
प्रातः स्मरामि भवभीतिहरं सुरेशं
गङ्गाधरं वृषभवाहनमम्बिकेशम् ।
खट्वाङ्गशूलवरदाभयहस्तमीशं
संसाररोगहरमौषधमद्वितीयम् ॥१॥
प्रातर्नमामि गिरिशं गिरिजार्धदेहं
सर्गस्थितिप्रलयकारणमादिदेवम् ।
विश्वेश्वरं विजितविश्वमनोभिरामं
संसाररोगहरमौषधमद्वितीयम् ॥२॥
प्रातर्भजामि शिवमेकमनन्तमाद्यं
वेदान्तवेद्यमनघं पुरुषं महान्तम् ।
नामादिभेदरहितं षड्भावशून्यं
संसाररोगहरमौषधमद्वितीयम् ॥३॥




|| मृत्युंजय कवचमं ||
भैरव उवाच :
श्रृणुष्व परमेशानी कवचम मनमुखोदिथं
महा मृत्यंजयस्यास्य न देयं परमद्धभुतं || १||
यम दृत्वा यम पठित्वा च यम श्रृत्वा कवचोतमम
त्रैलोक्याधिपठिर भुत्वा सुखितोस्मि महेश्वरी. ||२||
तदेव वर्णयिश्यामी तव प्रित्या वरानने
तदापि परमम तत्वं न दातव्य दुरात्मने ||३||
ॐ अस्य श्री महामृत्युंजय कवचस्य
श्री भैरव ऋषी गायत्री छंद
श्री मृत्युंजय रुद्रो देवता ॐ बीजं
ज्रं शक्ती स कीलकं हाउम ईती तत्वं
चतुर्वग फल साधने पठेत विनियोग: ||४||
ॐ चंद्र मंडल मध्यस्थे रुद्रमाले विचित्रीते,
तत्रस्थं चिंतयेथ साध्यं मृत्युं प्राप्नोती जिवती. ||०५||
ॐ ज्रं सा हाउम शिर पातु देवो मृत्युंजय मम
श्री शिवो वै ललाटं च ॐ हाउम ब्रुवौ सदाशिवा ||०५||
निलकंठो वतान नेत्रे कपर्दी मे वताच छृती
त्रिलोचनो वता गंडौ नासं मे त्रिपुरांतका: ||०७||
मुखं पियुष घट ब्रद औष्ठो मे कृतीकांबरा
हनौ मे हटकेशनो, मुखं बटुक भैरव ||०८||
कंधरां कालमधनो गळं गण प्रियोवधु
स्कंधौ स्कंद पिता पातु हस्तौ मे गिरेषोवतु ||०९||
नासां मे गिरिजानाथा पायादंगुली सम्युथान
स्तनौ तारपती पातु, वक्ष पशुपर्ती मम ||१०||
कुक्षी कुबेरवदन पार्श्वौ मे मारशासना
सर्व पातु तय नाभिं शुलि पृष्ठं ममावतु ||११||
शिश्नंमे शंकरा पातु गुह्यं गुह्यकवल्लभा
कटीं कालान्तक पायाद ऊरु मे अंधकाघातका ||१२||
जागरूको वथा जानु जंघे मे काल भैरव
गुल्फो पायत जटाधारी, पादौ मृत्युंजयो आवतु. ||१३||
पदादी मुर्थ पर्यंतं सद्योजातो ममवतु
रक्षा हिनंं नाम हिनं वपु पात्व मृत्येश्वरा ||१४||
पुर्वं बल विकरणं दक्षिणे कालशासना
पश्चिमे पर्वतीनाथां उत्तरे माम मनोरमना: ||१५||
ऐशान्यामिश्वरा पायादाग्नेयांग्नि लोचना
नैऋत्यं शंभुरव्यान माम वायव्यां वायु वाहना ||१६||
उर्ध्वं बलप्रमधना पाताळे परमेश्वरा
दश दिक्षू सदा पातु महामृत्युंजयश्च माम ||१७||
रणे राजकुले द्युते विषमे प्राण संशये
पायाद ॐ ज्रं महा रुद्रौ देव देवो दशाक्षरा ||१८||
प्रभाते पातु माम ब्रम्हा मध्याने भैरवो आवतु
सायं सर्वेश्वरा पातु निशायां नित्य चेतना ||१९||
अर्धरात्रे महादेवो निशांदे माम महोदया
सर्वदा सर्वता पातु ॐ ज्रं स हाउम मृत्यंजय. || २० ||
इतिदमं कवचं पुर्णम त्रिशुलोकेश दुर्लभं
सर्व मंत्र मयं गुह्यं सर्व तंत्रेशु गोपितं ||२१||
पुण्यं पुण्यप्रदमं दिव्यं देव देवादी दैवतं
या इदं च पठेन मंत्रं कवचं वाचयेत तथा ||२२ ||
तस्य हस्ते महादेवी त्रंबकस्य अष्ठसिध्यये
रेणेदृत्व चरेत युधं हत्वा शत्रूंजयं लभेत. ||२३||
जपं कृत्व गृहेदेवी संप्राप्यस्यती सुखं पुन्हा
महाभये महारोगे महामारी भये तथा
दुर्भिक्षे शत्रु संहारे पठेत कवचं आदरात. || २४ ||
ईती श्री महामृत्युंजय कवचं संपुर्णं


बिल्वाष्टकम

 त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रियायुधम्
त्रिजन्मपाप संहारं एक बिल्वं शिवार्पणम् ॥
अखण्ड बिल्व पात्रेण पूजिते नन्दिकेश्र्वरे
शुद्ध्यन्ति सर्वपापेभ्यो एक बिल्वं शिवार्पणम्  ॥
शालिग्राम शिलामेकां विप्राणां जातु चार्पयेत्
सोमयज्ञ महापुण्यं एक बिल्वं शिवार्पणम्  ॥
दन्तिकोटि सहस्राणि वाजपेय शतानि च
कोटि कन्या महादानं एक बिल्वं शिवार्पणम्  ॥
लक्ष्म्या स्तनुत उत्पन्नं महादेवस्य च प्रियम्
बिल्ववृक्षं प्रयच्छामि एक बिल्वं शिवार्पणम्  ॥
दर्शनं बिल्ववृक्षस्य स्पर्शनं पापनाशनम्
अघोरपापसंहारं एक बिल्वं शिवार्पणम्  ॥
काशीक्षेत्र निवासं च कालभैरव दर्शनम्
प्रयागमाधवं दृष्ट्वा एक बिल्वं शिवार्पणम्  ॥

मूलतो ब्रह्मरूपाय मध्यतो विष्णुरूपिणे
अग्रतः शिवरूपाय एक बिल्वं शिवार्पणम्  ॥


No comments:

Post a Comment